A 166-7 Puraścaraṇacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 166/7
Title: Puraścaraṇacandrikā
Dimensions: 26.3 x 10 cm x 61 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 807
Acc No.: NAK 5/2537
Remarks:


Reel No. A 166-7 Inventory No. 56180

Title Puraścaraṇacandrikā

Author Devendrāśrama

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.5 x 9.5 cm

Folios 61

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Date of Copying NS 807

Place of Deposit NAK

Accession No. 5/2537

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

bhavānyai namaḥ ||

praṇamya jānakīnāthaṃ, devendrāśramadhīmatā |

kriyate maṃtratantrāṇāṃ, puraścaraṇacandri(2)kāḥ (!) ||

aśeṣaśāstrāmbudhipāradṛśvā

viśeṣato mantrikacakravarttī ||

upāsakānāṃ hitahetubhūtāṃ,

purāskriyāṃ yo viṣadīkaroti (!) || (fol. 1v1–2)

End

tatrāpi jaiminikaṇādapadañjalīnāṃ (!)

śrīvyāsagautamasadāśivapāninīnāṃ (!) |

sāṃkhyasya cāgamaguroḥ ka(3)vitāṃ smṛtiṃ yo

vedañ ca veva kṛpayā raghunandanasya ||

teneyaṃ grathitā mālā vākpuṣpair arthatantutā

kaṇṭhe vibhūṣaṇaṃ bhūyād raghunāthārpitā satī (4) ||

iti sakalamantrāṇāṃ puraścaraṇacandrikāṃ ||

sarvvāgamānusāreṇa, śrīdevendrāśramo ’karot || (fol. 61r2–4)

Colophon

|| iti śrīmatparamahaṃsaparivrājakācā(5)ryyaśrīvibudhendrāśramapūjyapādaśiṣyaśrīdevendrāśramakṛtā puraścaraṇacandrikā saṃpūrṇṇā || śubham astu sarvvadā || ❁ ||

śrīgurūḥ pīṇātu || ||

(6) ❖ nepālābdagate hayāmbaravasau pakṣe tamisrānvite

māse mārggaśire maheśvaratithāv ṛkṣottare phālguṇe |

pauraścaryyakacandrikākhyavihitaṃ pu(7)staṃ likhitvā mudā,

śrīmacchrīgurave mahāguṇavate gaṃgādhareṇārppitaṃ ||

nāge(śā)kāri hasto ʼcalapatisadane yācakatvaṃ yadīyaḥ,

prāptaḥ (8) sauryyāśatāṅgaḥ kanakakusumako yena saṃtānamānyaḥ |

yadbhūtaṃ mantramudrādhyayanajapatapoyajñadānārccyadharmmaṃ,

śevetaṃ (!) candamaḥśeṣaram ativiśadaṃ sadguruṃ śambhum īśaṃ ||

śaṃtu (mitiviśiṣālayaṃ pakṣāntaraṃ) || (fol. 61r4–8)

Microfilm Details

Reel No. A 0166/07

Date of Filming 17-10-1971

Exposures 68

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 10v–11r, 19v–20r, 30v–31r and 46v–47r

Catalogued by BK

Date 11-01-2007

Bibliography