A 166-7 Puraścaraṇacandrikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 166/7
Title: Puraścaraṇacandrikā
Dimensions: 26.3 x 10 cm x 61 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 807
Acc No.: NAK 5/2537
Remarks:
Reel No. A 166-7 Inventory No. 56180
Title Puraścaraṇacandrikā
Author Devendrāśrama
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 33.5 x 9.5 cm
Folios 61
Lines per Folio 7
Foliation figures in the middle right-hand margin on the verso
Date of Copying NS 807
Place of Deposit NAK
Accession No. 5/2537
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
bhavānyai namaḥ ||
praṇamya jānakīnāthaṃ, devendrāśramadhīmatā |
kriyate maṃtratantrāṇāṃ, puraścaraṇacandri(2)kāḥ (!) ||
aśeṣaśāstrāmbudhipāradṛśvā
viśeṣato mantrikacakravarttī ||
upāsakānāṃ hitahetubhūtāṃ,
purāskriyāṃ yo viṣadīkaroti (!) || (fol. 1v1–2)
End
tatrāpi jaiminikaṇādapadañjalīnāṃ (!)
śrīvyāsagautamasadāśivapāninīnāṃ (!) |
sāṃkhyasya cāgamaguroḥ ka(3)vitāṃ smṛtiṃ yo
vedañ ca veva kṛpayā raghunandanasya ||
teneyaṃ grathitā mālā vākpuṣpair arthatantutā
kaṇṭhe vibhūṣaṇaṃ bhūyād raghunāthārpitā satī (4) ||
iti sakalamantrāṇāṃ puraścaraṇacandrikāṃ ||
sarvvāgamānusāreṇa, śrīdevendrāśramo ’karot || (fol. 61r2–4)
Colophon
|| iti śrīmatparamahaṃsaparivrājakācā(5)ryyaśrīvibudhendrāśramapūjyapādaśiṣyaśrīdevendrāśramakṛtā puraścaraṇacandrikā saṃpūrṇṇā || śubham astu sarvvadā || ❁ ||
śrīgurūḥ pīṇātu || ||
(6) ❖ nepālābdagate hayāmbaravasau pakṣe tamisrānvite
māse mārggaśire maheśvaratithāv ṛkṣottare phālguṇe |
pauraścaryyakacandrikākhyavihitaṃ pu(7)staṃ likhitvā mudā,
śrīmacchrīgurave mahāguṇavate gaṃgādhareṇārppitaṃ ||
nāge(śā)kāri hasto ʼcalapatisadane yācakatvaṃ yadīyaḥ,
prāptaḥ (8) sauryyāśatāṅgaḥ kanakakusumako yena saṃtānamānyaḥ |
yadbhūtaṃ mantramudrādhyayanajapatapoyajñadānārccyadharmmaṃ,
śevetaṃ (!) candamaḥśeṣaram ativiśadaṃ sadguruṃ śambhum īśaṃ ||
śaṃtu (mitiviśiṣālayaṃ pakṣāntaraṃ) || (fol. 61r4–8)
Microfilm Details
Reel No. A 0166/07
Date of Filming 17-10-1971
Exposures 68
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 10v–11r, 19v–20r, 30v–31r and 46v–47r
Catalogued by BK
Date 11-01-2007
Bibliography